Singular | Dual | Plural | |
Nominativo |
महाभागि
mahābhāgi |
महाभागिनी
mahābhāginī |
महाभागीनि
mahābhāgīni |
Vocativo |
महाभागि
mahābhāgi महाभागिन् mahābhāgin |
महाभागिनी
mahābhāginī |
महाभागीनि
mahābhāgīni |
Acusativo |
महाभागि
mahābhāgi |
महाभागिनी
mahābhāginī |
महाभागीनि
mahābhāgīni |
Instrumental |
महाभागिना
mahābhāginā |
महाभागिभ्याम्
mahābhāgibhyām |
महाभागिभिः
mahābhāgibhiḥ |
Dativo |
महाभागिने
mahābhāgine |
महाभागिभ्याम्
mahābhāgibhyām |
महाभागिभ्यः
mahābhāgibhyaḥ |
Ablativo |
महाभागिनः
mahābhāginaḥ |
महाभागिभ्याम्
mahābhāgibhyām |
महाभागिभ्यः
mahābhāgibhyaḥ |
Genitivo |
महाभागिनः
mahābhāginaḥ |
महाभागिनोः
mahābhāginoḥ |
महाभागिनाम्
mahābhāginām |
Locativo |
महाभागिनि
mahābhāgini |
महाभागिनोः
mahābhāginoḥ |
महाभागिषु
mahābhāgiṣu |