| Singular | Dual | Plural |
Nominativo |
महामात्री
mahāmātrī
|
महामात्र्यौ
mahāmātryau
|
महामात्र्यः
mahāmātryaḥ
|
Vocativo |
महामात्रि
mahāmātri
|
महामात्र्यौ
mahāmātryau
|
महामात्र्यः
mahāmātryaḥ
|
Acusativo |
महामात्रीम्
mahāmātrīm
|
महामात्र्यौ
mahāmātryau
|
महामात्रीः
mahāmātrīḥ
|
Instrumental |
महामात्र्या
mahāmātryā
|
महामात्रीभ्याम्
mahāmātrībhyām
|
महामात्रीभिः
mahāmātrībhiḥ
|
Dativo |
महामात्र्यै
mahāmātryai
|
महामात्रीभ्याम्
mahāmātrībhyām
|
महामात्रीभ्यः
mahāmātrībhyaḥ
|
Ablativo |
महामात्र्याः
mahāmātryāḥ
|
महामात्रीभ्याम्
mahāmātrībhyām
|
महामात्रीभ्यः
mahāmātrībhyaḥ
|
Genitivo |
महामात्र्याः
mahāmātryāḥ
|
महामात्र्योः
mahāmātryoḥ
|
महामात्रीणाम्
mahāmātrīṇām
|
Locativo |
महामात्र्याम्
mahāmātryām
|
महामात्र्योः
mahāmātryoḥ
|
महामात्रीषु
mahāmātrīṣu
|