| Singular | Dual | Plural |
Nominativo |
महामानसी
mahāmānasī
|
महामानस्यौ
mahāmānasyau
|
महामानस्यः
mahāmānasyaḥ
|
Vocativo |
महामानसि
mahāmānasi
|
महामानस्यौ
mahāmānasyau
|
महामानस्यः
mahāmānasyaḥ
|
Acusativo |
महामानसीम्
mahāmānasīm
|
महामानस्यौ
mahāmānasyau
|
महामानसीः
mahāmānasīḥ
|
Instrumental |
महामानस्या
mahāmānasyā
|
महामानसीभ्याम्
mahāmānasībhyām
|
महामानसीभिः
mahāmānasībhiḥ
|
Dativo |
महामानस्यै
mahāmānasyai
|
महामानसीभ्याम्
mahāmānasībhyām
|
महामानसीभ्यः
mahāmānasībhyaḥ
|
Ablativo |
महामानस्याः
mahāmānasyāḥ
|
महामानसीभ्याम्
mahāmānasībhyām
|
महामानसीभ्यः
mahāmānasībhyaḥ
|
Genitivo |
महामानस्याः
mahāmānasyāḥ
|
महामानस्योः
mahāmānasyoḥ
|
महामानसीनाम्
mahāmānasīnām
|
Locativo |
महामानस्याम्
mahāmānasyām
|
महामानस्योः
mahāmānasyoḥ
|
महामानसीषु
mahāmānasīṣu
|