| Singular | Dual | Plural |
Nominativo |
महाहेमवान्
mahāhemavān
|
महाहेमवन्तौ
mahāhemavantau
|
महाहेमवन्तः
mahāhemavantaḥ
|
Vocativo |
महाहेमवन्
mahāhemavan
|
महाहेमवन्तौ
mahāhemavantau
|
महाहेमवन्तः
mahāhemavantaḥ
|
Acusativo |
महाहेमवन्तम्
mahāhemavantam
|
महाहेमवन्तौ
mahāhemavantau
|
महाहेमवतः
mahāhemavataḥ
|
Instrumental |
महाहेमवता
mahāhemavatā
|
महाहेमवद्भ्याम्
mahāhemavadbhyām
|
महाहेमवद्भिः
mahāhemavadbhiḥ
|
Dativo |
महाहेमवते
mahāhemavate
|
महाहेमवद्भ्याम्
mahāhemavadbhyām
|
महाहेमवद्भ्यः
mahāhemavadbhyaḥ
|
Ablativo |
महाहेमवतः
mahāhemavataḥ
|
महाहेमवद्भ्याम्
mahāhemavadbhyām
|
महाहेमवद्भ्यः
mahāhemavadbhyaḥ
|
Genitivo |
महाहेमवतः
mahāhemavataḥ
|
महाहेमवतोः
mahāhemavatoḥ
|
महाहेमवताम्
mahāhemavatām
|
Locativo |
महाहेमवति
mahāhemavati
|
महाहेमवतोः
mahāhemavatoḥ
|
महाहेमवत्सु
mahāhemavatsu
|