Singular | Dual | Plural | |
Nominativo |
महेन्द्रयाजि
mahendrayāji |
महेन्द्रयाजिनी
mahendrayājinī |
महेन्द्रयाजीनि
mahendrayājīni |
Vocativo |
महेन्द्रयाजि
mahendrayāji महेन्द्रयाजिन् mahendrayājin |
महेन्द्रयाजिनी
mahendrayājinī |
महेन्द्रयाजीनि
mahendrayājīni |
Acusativo |
महेन्द्रयाजि
mahendrayāji |
महेन्द्रयाजिनी
mahendrayājinī |
महेन्द्रयाजीनि
mahendrayājīni |
Instrumental |
महेन्द्रयाजिना
mahendrayājinā |
महेन्द्रयाजिभ्याम्
mahendrayājibhyām |
महेन्द्रयाजिभिः
mahendrayājibhiḥ |
Dativo |
महेन्द्रयाजिने
mahendrayājine |
महेन्द्रयाजिभ्याम्
mahendrayājibhyām |
महेन्द्रयाजिभ्यः
mahendrayājibhyaḥ |
Ablativo |
महेन्द्रयाजिनः
mahendrayājinaḥ |
महेन्द्रयाजिभ्याम्
mahendrayājibhyām |
महेन्द्रयाजिभ्यः
mahendrayājibhyaḥ |
Genitivo |
महेन्द्रयाजिनः
mahendrayājinaḥ |
महेन्द्रयाजिनोः
mahendrayājinoḥ |
महेन्द्रयाजिनाम्
mahendrayājinām |
Locativo |
महेन्द्रयाजिनि
mahendrayājini |
महेन्द्रयाजिनोः
mahendrayājinoḥ |
महेन्द्रयाजिषु
mahendrayājiṣu |