| Singular | Dual | Plural |
Nominativo |
महोत्सवमयी
mahotsavamayī
|
महोत्सवमय्यौ
mahotsavamayyau
|
महोत्सवमय्यः
mahotsavamayyaḥ
|
Vocativo |
महोत्सवमयि
mahotsavamayi
|
महोत्सवमय्यौ
mahotsavamayyau
|
महोत्सवमय्यः
mahotsavamayyaḥ
|
Acusativo |
महोत्सवमयीम्
mahotsavamayīm
|
महोत्सवमय्यौ
mahotsavamayyau
|
महोत्सवमयीः
mahotsavamayīḥ
|
Instrumental |
महोत्सवमय्या
mahotsavamayyā
|
महोत्सवमयीभ्याम्
mahotsavamayībhyām
|
महोत्सवमयीभिः
mahotsavamayībhiḥ
|
Dativo |
महोत्सवमय्यै
mahotsavamayyai
|
महोत्सवमयीभ्याम्
mahotsavamayībhyām
|
महोत्सवमयीभ्यः
mahotsavamayībhyaḥ
|
Ablativo |
महोत्सवमय्याः
mahotsavamayyāḥ
|
महोत्सवमयीभ्याम्
mahotsavamayībhyām
|
महोत्सवमयीभ्यः
mahotsavamayībhyaḥ
|
Genitivo |
महोत्सवमय्याः
mahotsavamayyāḥ
|
महोत्सवमय्योः
mahotsavamayyoḥ
|
महोत्सवमयीनाम्
mahotsavamayīnām
|
Locativo |
महोत्सवमय्याम्
mahotsavamayyām
|
महोत्सवमय्योः
mahotsavamayyoḥ
|
महोत्सवमयीषु
mahotsavamayīṣu
|