Singular | Dual | Plural | |
Nominativo |
महोदरी
mahodarī |
महोदर्यौ
mahodaryau |
महोदर्यः
mahodaryaḥ |
Vocativo |
महोदरि
mahodari |
महोदर्यौ
mahodaryau |
महोदर्यः
mahodaryaḥ |
Acusativo |
महोदरीम्
mahodarīm |
महोदर्यौ
mahodaryau |
महोदरीः
mahodarīḥ |
Instrumental |
महोदर्या
mahodaryā |
महोदरीभ्याम्
mahodarībhyām |
महोदरीभिः
mahodarībhiḥ |
Dativo |
महोदर्यै
mahodaryai |
महोदरीभ्याम्
mahodarībhyām |
महोदरीभ्यः
mahodarībhyaḥ |
Ablativo |
महोदर्याः
mahodaryāḥ |
महोदरीभ्याम्
mahodarībhyām |
महोदरीभ्यः
mahodarībhyaḥ |
Genitivo |
महोदर्याः
mahodaryāḥ |
महोदर्योः
mahodaryoḥ |
महोदरीणाम्
mahodarīṇām |
Locativo |
महोदर्याम्
mahodaryām |
महोदर्योः
mahodaryoḥ |
महोदरीषु
mahodarīṣu |