| Singular | Dual | Plural |
Nominativo |
महौदनी
mahaudanī
|
महौदन्यौ
mahaudanyau
|
महौदन्यः
mahaudanyaḥ
|
Vocativo |
महौदनि
mahaudani
|
महौदन्यौ
mahaudanyau
|
महौदन्यः
mahaudanyaḥ
|
Acusativo |
महौदनीम्
mahaudanīm
|
महौदन्यौ
mahaudanyau
|
महौदनीः
mahaudanīḥ
|
Instrumental |
महौदन्या
mahaudanyā
|
महौदनीभ्याम्
mahaudanībhyām
|
महौदनीभिः
mahaudanībhiḥ
|
Dativo |
महौदन्यै
mahaudanyai
|
महौदनीभ्याम्
mahaudanībhyām
|
महौदनीभ्यः
mahaudanībhyaḥ
|
Ablativo |
महौदन्याः
mahaudanyāḥ
|
महौदनीभ्याम्
mahaudanībhyām
|
महौदनीभ्यः
mahaudanībhyaḥ
|
Genitivo |
महौदन्याः
mahaudanyāḥ
|
महौदन्योः
mahaudanyoḥ
|
महौदनीनाम्
mahaudanīnām
|
Locativo |
महौदन्याम्
mahaudanyām
|
महौदन्योः
mahaudanyoḥ
|
महौदनीषु
mahaudanīṣu
|