| Singular | Dual | Plural |
Nominativo |
महौषधी
mahauṣadhī
|
महौषध्यौ
mahauṣadhyau
|
महौषध्यः
mahauṣadhyaḥ
|
Vocativo |
महौषधि
mahauṣadhi
|
महौषध्यौ
mahauṣadhyau
|
महौषध्यः
mahauṣadhyaḥ
|
Acusativo |
महौषधीम्
mahauṣadhīm
|
महौषध्यौ
mahauṣadhyau
|
महौषधीः
mahauṣadhīḥ
|
Instrumental |
महौषध्या
mahauṣadhyā
|
महौषधीभ्याम्
mahauṣadhībhyām
|
महौषधीभिः
mahauṣadhībhiḥ
|
Dativo |
महौषध्यै
mahauṣadhyai
|
महौषधीभ्याम्
mahauṣadhībhyām
|
महौषधीभ्यः
mahauṣadhībhyaḥ
|
Ablativo |
महौषध्याः
mahauṣadhyāḥ
|
महौषधीभ्याम्
mahauṣadhībhyām
|
महौषधीभ्यः
mahauṣadhībhyaḥ
|
Genitivo |
महौषध्याः
mahauṣadhyāḥ
|
महौषध्योः
mahauṣadhyoḥ
|
महौषधीनाम्
mahauṣadhīnām
|
Locativo |
महौषध्याम्
mahauṣadhyām
|
महौषध्योः
mahauṣadhyoḥ
|
महौषधीषु
mahauṣadhīṣu
|