Singular | Dual | Plural | |
Nominativo |
महिवृत्
mahivṛt |
महिवृधौ
mahivṛdhau |
महिवृधः
mahivṛdhaḥ |
Vocativo |
महिवृत्
mahivṛt |
महिवृधौ
mahivṛdhau |
महिवृधः
mahivṛdhaḥ |
Acusativo |
महिवृधम्
mahivṛdham |
महिवृधौ
mahivṛdhau |
महिवृधः
mahivṛdhaḥ |
Instrumental |
महिवृधा
mahivṛdhā |
महिवृद्भ्याम्
mahivṛdbhyām |
महिवृद्भिः
mahivṛdbhiḥ |
Dativo |
महिवृधे
mahivṛdhe |
महिवृद्भ्याम्
mahivṛdbhyām |
महिवृद्भ्यः
mahivṛdbhyaḥ |
Ablativo |
महिवृधः
mahivṛdhaḥ |
महिवृद्भ्याम्
mahivṛdbhyām |
महिवृद्भ्यः
mahivṛdbhyaḥ |
Genitivo |
महिवृधः
mahivṛdhaḥ |
महिवृधोः
mahivṛdhoḥ |
महिवृधाम्
mahivṛdhām |
Locativo |
महिवृधि
mahivṛdhi |
महिवृधोः
mahivṛdhoḥ |
महिवृत्सु
mahivṛtsu |