Singular | Dual | Plural | |
Nominativo |
अमवान्
amavān |
अमवन्तौ
amavantau |
अमवन्तः
amavantaḥ |
Vocativo |
अमवन्
amavan |
अमवन्तौ
amavantau |
अमवन्तः
amavantaḥ |
Acusativo |
अमवन्तम्
amavantam |
अमवन्तौ
amavantau |
अमवतः
amavataḥ |
Instrumental |
अमवता
amavatā |
अमवद्भ्याम्
amavadbhyām |
अमवद्भिः
amavadbhiḥ |
Dativo |
अमवते
amavate |
अमवद्भ्याम्
amavadbhyām |
अमवद्भ्यः
amavadbhyaḥ |
Ablativo |
अमवतः
amavataḥ |
अमवद्भ्याम्
amavadbhyām |
अमवद्भ्यः
amavadbhyaḥ |
Genitivo |
अमवतः
amavataḥ |
अमवतोः
amavatoḥ |
अमवताम्
amavatām |
Locativo |
अमवति
amavati |
अमवतोः
amavatoḥ |
अमवत्सु
amavatsu |