Singular | Dual | Plural | |
Nominativo |
यज्ञवर्म
yajñavarma |
यज्ञवर्मणी
yajñavarmaṇī |
यज्ञवर्माणि
yajñavarmāṇi |
Vocativo |
यज्ञवर्म
yajñavarma यज्ञवर्मन् yajñavarman |
यज्ञवर्मणी
yajñavarmaṇī |
यज्ञवर्माणि
yajñavarmāṇi |
Acusativo |
यज्ञवर्म
yajñavarma |
यज्ञवर्मणी
yajñavarmaṇī |
यज्ञवर्माणि
yajñavarmāṇi |
Instrumental |
यज्ञवर्मणा
yajñavarmaṇā |
यज्ञवर्मभ्याम्
yajñavarmabhyām |
यज्ञवर्मभिः
yajñavarmabhiḥ |
Dativo |
यज्ञवर्मणे
yajñavarmaṇe |
यज्ञवर्मभ्याम्
yajñavarmabhyām |
यज्ञवर्मभ्यः
yajñavarmabhyaḥ |
Ablativo |
यज्ञवर्मणः
yajñavarmaṇaḥ |
यज्ञवर्मभ्याम्
yajñavarmabhyām |
यज्ञवर्मभ्यः
yajñavarmabhyaḥ |
Genitivo |
यज्ञवर्मणः
yajñavarmaṇaḥ |
यज्ञवर्मणोः
yajñavarmaṇoḥ |
यज्ञवर्मणाम्
yajñavarmaṇām |
Locativo |
यज्ञवर्मणि
yajñavarmaṇi |
यज्ञवर्मणोः
yajñavarmaṇoḥ |
यज्ञवर्मसु
yajñavarmasu |