| Singular | Dual | Plural |
Nominativo |
यज्ञवृत्
yajñavṛt
|
यज्ञवृधी
yajñavṛdhī
|
यज्ञवृन्धि
yajñavṛndhi
|
Vocativo |
यज्ञवृत्
yajñavṛt
|
यज्ञवृधी
yajñavṛdhī
|
यज्ञवृन्धि
yajñavṛndhi
|
Acusativo |
यज्ञवृत्
yajñavṛt
|
यज्ञवृधी
yajñavṛdhī
|
यज्ञवृन्धि
yajñavṛndhi
|
Instrumental |
यज्ञवृधा
yajñavṛdhā
|
यज्ञवृद्भ्याम्
yajñavṛdbhyām
|
यज्ञवृद्भिः
yajñavṛdbhiḥ
|
Dativo |
यज्ञवृधे
yajñavṛdhe
|
यज्ञवृद्भ्याम्
yajñavṛdbhyām
|
यज्ञवृद्भ्यः
yajñavṛdbhyaḥ
|
Ablativo |
यज्ञवृधः
yajñavṛdhaḥ
|
यज्ञवृद्भ्याम्
yajñavṛdbhyām
|
यज्ञवृद्भ्यः
yajñavṛdbhyaḥ
|
Genitivo |
यज्ञवृधः
yajñavṛdhaḥ
|
यज्ञवृधोः
yajñavṛdhoḥ
|
यज्ञवृधाम्
yajñavṛdhām
|
Locativo |
यज्ञवृधि
yajñavṛdhi
|
यज्ञवृधोः
yajñavṛdhoḥ
|
यज्ञवृत्सु
yajñavṛtsu
|