Singular | Dual | Plural | |
Nominativo |
अमानुषी
amānuṣī |
अमानुष्यौ
amānuṣyau |
अमानुष्यः
amānuṣyaḥ |
Vocativo |
अमानुषि
amānuṣi |
अमानुष्यौ
amānuṣyau |
अमानुष्यः
amānuṣyaḥ |
Acusativo |
अमानुषीम्
amānuṣīm |
अमानुष्यौ
amānuṣyau |
अमानुषीः
amānuṣīḥ |
Instrumental |
अमानुष्या
amānuṣyā |
अमानुषीभ्याम्
amānuṣībhyām |
अमानुषीभिः
amānuṣībhiḥ |
Dativo |
अमानुष्यै
amānuṣyai |
अमानुषीभ्याम्
amānuṣībhyām |
अमानुषीभ्यः
amānuṣībhyaḥ |
Ablativo |
अमानुष्याः
amānuṣyāḥ |
अमानुषीभ्याम्
amānuṣībhyām |
अमानुषीभ्यः
amānuṣībhyaḥ |
Genitivo |
अमानुष्याः
amānuṣyāḥ |
अमानुष्योः
amānuṣyoḥ |
अमानुषीणाम्
amānuṣīṇām |
Locativo |
अमानुष्याम्
amānuṣyām |
अमानुष्योः
amānuṣyoḥ |
अमानुषीषु
amānuṣīṣu |