| Singular | Dual | Plural | |
| Nominativo |
युद्धाध्वा
yuddhādhvā |
युद्धाध्वानौ
yuddhādhvānau |
युद्धाध्वानः
yuddhādhvānaḥ |
| Vocativo |
युद्धाध्वन्
yuddhādhvan |
युद्धाध्वानौ
yuddhādhvānau |
युद्धाध्वानः
yuddhādhvānaḥ |
| Acusativo |
युद्धाध्वानम्
yuddhādhvānam |
युद्धाध्वानौ
yuddhādhvānau |
युद्धाध्वनः
yuddhādhvanaḥ |
| Instrumental |
युद्धाध्वना
yuddhādhvanā |
युद्धाध्वभ्याम्
yuddhādhvabhyām |
युद्धाध्वभिः
yuddhādhvabhiḥ |
| Dativo |
युद्धाध्वने
yuddhādhvane |
युद्धाध्वभ्याम्
yuddhādhvabhyām |
युद्धाध्वभ्यः
yuddhādhvabhyaḥ |
| Ablativo |
युद्धाध्वनः
yuddhādhvanaḥ |
युद्धाध्वभ्याम्
yuddhādhvabhyām |
युद्धाध्वभ्यः
yuddhādhvabhyaḥ |
| Genitivo |
युद्धाध्वनः
yuddhādhvanaḥ |
युद्धाध्वनोः
yuddhādhvanoḥ |
युद्धाध्वनाम्
yuddhādhvanām |
| Locativo |
युद्धाध्वनि
yuddhādhvani युद्धाधनि yuddhādhani |
युद्धाध्वनोः
yuddhādhvanoḥ |
युद्धाध्वसु
yuddhādhvasu |