Singular | Dual | Plural | |
Nominativo |
रत्नवान्
ratnavān |
रत्नवन्तौ
ratnavantau |
रत्नवन्तः
ratnavantaḥ |
Vocativo |
रत्नवन्
ratnavan |
रत्नवन्तौ
ratnavantau |
रत्नवन्तः
ratnavantaḥ |
Acusativo |
रत्नवन्तम्
ratnavantam |
रत्नवन्तौ
ratnavantau |
रत्नवतः
ratnavataḥ |
Instrumental |
रत्नवता
ratnavatā |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भिः
ratnavadbhiḥ |
Dativo |
रत्नवते
ratnavate |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भ्यः
ratnavadbhyaḥ |
Ablativo |
रत्नवतः
ratnavataḥ |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भ्यः
ratnavadbhyaḥ |
Genitivo |
रत्नवतः
ratnavataḥ |
रत्नवतोः
ratnavatoḥ |
रत्नवताम्
ratnavatām |
Locativo |
रत्नवति
ratnavati |
रत्नवतोः
ratnavatoḥ |
रत्नवत्सु
ratnavatsu |