Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नवत् ratnavat, f.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo रत्नवान् ratnavān
रत्नवन्तौ ratnavantau
रत्नवन्तः ratnavantaḥ
Vocativo रत्नवन् ratnavan
रत्नवन्तौ ratnavantau
रत्नवन्तः ratnavantaḥ
Acusativo रत्नवन्तम् ratnavantam
रत्नवन्तौ ratnavantau
रत्नवतः ratnavataḥ
Instrumental रत्नवता ratnavatā
रत्नवद्भ्याम् ratnavadbhyām
रत्नवद्भिः ratnavadbhiḥ
Dativo रत्नवते ratnavate
रत्नवद्भ्याम् ratnavadbhyām
रत्नवद्भ्यः ratnavadbhyaḥ
Ablativo रत्नवतः ratnavataḥ
रत्नवद्भ्याम् ratnavadbhyām
रत्नवद्भ्यः ratnavadbhyaḥ
Genitivo रत्नवतः ratnavataḥ
रत्नवतोः ratnavatoḥ
रत्नवताम् ratnavatām
Locativo रत्नवति ratnavati
रत्नवतोः ratnavatoḥ
रत्नवत्सु ratnavatsu