Singular | Dual | Plural | |
Nominativo |
रत्नसूः
ratnasūḥ |
रत्नस्वौ
ratnasvau |
रत्नस्वः
ratnasvaḥ |
Vocativo |
रत्नसूः
ratnasūḥ |
रत्नस्वौ
ratnasvau |
रत्नस्वः
ratnasvaḥ |
Acusativo |
रत्नस्वम्
ratnasvam |
रत्नस्वौ
ratnasvau |
रत्नस्वः
ratnasvaḥ |
Instrumental |
रत्नस्वा
ratnasvā |
रत्नसूभ्याम्
ratnasūbhyām |
रत्नसूभिः
ratnasūbhiḥ |
Dativo |
रत्नस्वे
ratnasve |
रत्नसूभ्याम्
ratnasūbhyām |
रत्नसूभ्यः
ratnasūbhyaḥ |
Ablativo |
रत्नस्वः
ratnasvaḥ |
रत्नसूभ्याम्
ratnasūbhyām |
रत्नसूभ्यः
ratnasūbhyaḥ |
Genitivo |
रत्नस्वः
ratnasvaḥ |
रत्नस्वोः
ratnasvoḥ |
रत्नस्वाम्
ratnasvām |
Locativo |
रत्नस्वि
ratnasvi |
रत्नस्वोः
ratnasvoḥ |
रत्नसूषु
ratnasūṣu |