| Singular | Dual | Plural |
Nominativo |
रथज्ञानिनी
rathajñāninī
|
रथज्ञानिन्यौ
rathajñāninyau
|
रथज्ञानिन्यः
rathajñāninyaḥ
|
Vocativo |
रथज्ञानिनि
rathajñānini
|
रथज्ञानिन्यौ
rathajñāninyau
|
रथज्ञानिन्यः
rathajñāninyaḥ
|
Acusativo |
रथज्ञानिनीम्
rathajñāninīm
|
रथज्ञानिन्यौ
rathajñāninyau
|
रथज्ञानिनीः
rathajñāninīḥ
|
Instrumental |
रथज्ञानिन्या
rathajñāninyā
|
रथज्ञानिनीभ्याम्
rathajñāninībhyām
|
रथज्ञानिनीभिः
rathajñāninībhiḥ
|
Dativo |
रथज्ञानिन्यै
rathajñāninyai
|
रथज्ञानिनीभ्याम्
rathajñāninībhyām
|
रथज्ञानिनीभ्यः
rathajñāninībhyaḥ
|
Ablativo |
रथज्ञानिन्याः
rathajñāninyāḥ
|
रथज्ञानिनीभ्याम्
rathajñāninībhyām
|
रथज्ञानिनीभ्यः
rathajñāninībhyaḥ
|
Genitivo |
रथज्ञानिन्याः
rathajñāninyāḥ
|
रथज्ञानिन्योः
rathajñāninyoḥ
|
रथज्ञानिनीनाम्
rathajñāninīnām
|
Locativo |
रथज्ञानिन्याम्
rathajñāninyām
|
रथज्ञानिन्योः
rathajñāninyoḥ
|
रथज्ञानिनीषु
rathajñāninīṣu
|