Singular | Dual | Plural | |
Nominativo |
रथभृत्
rathabhṛt |
रथभृतौ
rathabhṛtau |
रथभृतः
rathabhṛtaḥ |
Vocativo |
रथभृत्
rathabhṛt |
रथभृतौ
rathabhṛtau |
रथभृतः
rathabhṛtaḥ |
Acusativo |
रथभृतम्
rathabhṛtam |
रथभृतौ
rathabhṛtau |
रथभृतः
rathabhṛtaḥ |
Instrumental |
रथभृता
rathabhṛtā |
रथभृद्भ्याम्
rathabhṛdbhyām |
रथभृद्भिः
rathabhṛdbhiḥ |
Dativo |
रथभृते
rathabhṛte |
रथभृद्भ्याम्
rathabhṛdbhyām |
रथभृद्भ्यः
rathabhṛdbhyaḥ |
Ablativo |
रथभृतः
rathabhṛtaḥ |
रथभृद्भ्याम्
rathabhṛdbhyām |
रथभृद्भ्यः
rathabhṛdbhyaḥ |
Genitivo |
रथभृतः
rathabhṛtaḥ |
रथभृतोः
rathabhṛtoḥ |
रथभृताम्
rathabhṛtām |
Locativo |
रथभृति
rathabhṛti |
रथभृतोः
rathabhṛtoḥ |
रथभृत्सु
rathabhṛtsu |