Herramientas de sánscrito

Declinación del sánscrito


Declinación de रमणीयजन्मन् ramaṇīyajanman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo रमणीयजन्मा ramaṇīyajanmā
रमणीयजन्मानौ ramaṇīyajanmānau
रमणीयजन्मानः ramaṇīyajanmānaḥ
Vocativo रमणीयजन्मन् ramaṇīyajanman
रमणीयजन्मानौ ramaṇīyajanmānau
रमणीयजन्मानः ramaṇīyajanmānaḥ
Acusativo रमणीयजन्मानम् ramaṇīyajanmānam
रमणीयजन्मानौ ramaṇīyajanmānau
रमणीयजन्मनः ramaṇīyajanmanaḥ
Instrumental रमणीयजन्मना ramaṇīyajanmanā
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभिः ramaṇīyajanmabhiḥ
Dativo रमणीयजन्मने ramaṇīyajanmane
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभ्यः ramaṇīyajanmabhyaḥ
Ablativo रमणीयजन्मनः ramaṇīyajanmanaḥ
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभ्यः ramaṇīyajanmabhyaḥ
Genitivo रमणीयजन्मनः ramaṇīyajanmanaḥ
रमणीयजन्मनोः ramaṇīyajanmanoḥ
रमणीयजन्मनाम् ramaṇīyajanmanām
Locativo रमणीयजन्मनि ramaṇīyajanmani
रमणीयजन्मनोः ramaṇīyajanmanoḥ
रमणीयजन्मसु ramaṇīyajanmasu