Singular | Dual | Plural | |
Nominativo |
रयिवत्
rayivat |
रयिवती
rayivatī |
रयिवन्ति
rayivanti |
Vocativo |
रयिवत्
rayivat |
रयिवती
rayivatī |
रयिवन्ति
rayivanti |
Acusativo |
रयिवत्
rayivat |
रयिवती
rayivatī |
रयिवन्ति
rayivanti |
Instrumental |
रयिवता
rayivatā |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भिः
rayivadbhiḥ |
Dativo |
रयिवते
rayivate |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भ्यः
rayivadbhyaḥ |
Ablativo |
रयिवतः
rayivataḥ |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भ्यः
rayivadbhyaḥ |
Genitivo |
रयिवतः
rayivataḥ |
रयिवतोः
rayivatoḥ |
रयिवताम्
rayivatām |
Locativo |
रयिवति
rayivati |
रयिवतोः
rayivatoḥ |
रयिवत्सु
rayivatsu |