Singular | Dual | Plural | |
Nominativo |
रराटी
rarāṭī |
रराट्यौ
rarāṭyau |
रराट्यः
rarāṭyaḥ |
Vocativo |
रराटि
rarāṭi |
रराट्यौ
rarāṭyau |
रराट्यः
rarāṭyaḥ |
Acusativo |
रराटीम्
rarāṭīm |
रराट्यौ
rarāṭyau |
रराटीः
rarāṭīḥ |
Instrumental |
रराट्या
rarāṭyā |
रराटीभ्याम्
rarāṭībhyām |
रराटीभिः
rarāṭībhiḥ |
Dativo |
रराट्यै
rarāṭyai |
रराटीभ्याम्
rarāṭībhyām |
रराटीभ्यः
rarāṭībhyaḥ |
Ablativo |
रराट्याः
rarāṭyāḥ |
रराटीभ्याम्
rarāṭībhyām |
रराटीभ्यः
rarāṭībhyaḥ |
Genitivo |
रराट्याः
rarāṭyāḥ |
रराट्योः
rarāṭyoḥ |
रराटीनाम्
rarāṭīnām |
Locativo |
रराट्याम्
rarāṭyām |
रराट्योः
rarāṭyoḥ |
रराटीषु
rarāṭīṣu |