Singular | Dual | Plural | |
Nominativo |
रविता
ravitā |
रवितारौ
ravitārau |
रवितारः
ravitāraḥ |
Vocativo |
रवितः
ravitaḥ |
रवितारौ
ravitārau |
रवितारः
ravitāraḥ |
Acusativo |
रवितारम्
ravitāram |
रवितारौ
ravitārau |
रवितॄन्
ravitṝn |
Instrumental |
रवित्रा
ravitrā |
रवितृभ्याम्
ravitṛbhyām |
रवितृभिः
ravitṛbhiḥ |
Dativo |
रवित्रे
ravitre |
रवितृभ्याम्
ravitṛbhyām |
रवितृभ्यः
ravitṛbhyaḥ |
Ablativo |
रवितुः
ravituḥ |
रवितृभ्याम्
ravitṛbhyām |
रवितृभ्यः
ravitṛbhyaḥ |
Genitivo |
रवितुः
ravituḥ |
रवित्रोः
ravitroḥ |
रवितॄणाम्
ravitṝṇām |
Locativo |
रवितरि
ravitari |
रवित्रोः
ravitroḥ |
रवितृषु
ravitṛṣu |