Singular | Dual | Plural | |
Nominativo |
अकर्मा
akarmā |
अकर्माणौ
akarmāṇau |
अकर्माणः
akarmāṇaḥ |
Vocativo |
अकर्मन्
akarman |
अकर्माणौ
akarmāṇau |
अकर्माणः
akarmāṇaḥ |
Acusativo |
अकर्माणम्
akarmāṇam |
अकर्माणौ
akarmāṇau |
अकर्मणः
akarmaṇaḥ |
Instrumental |
अकर्मणा
akarmaṇā |
अकर्मभ्याम्
akarmabhyām |
अकर्मभिः
akarmabhiḥ |
Dativo |
अकर्मणे
akarmaṇe |
अकर्मभ्याम्
akarmabhyām |
अकर्मभ्यः
akarmabhyaḥ |
Ablativo |
अकर्मणः
akarmaṇaḥ |
अकर्मभ्याम्
akarmabhyām |
अकर्मभ्यः
akarmabhyaḥ |
Genitivo |
अकर्मणः
akarmaṇaḥ |
अकर्मणोः
akarmaṇoḥ |
अकर्मणाम्
akarmaṇām |
Locativo |
अकर्मणि
akarmaṇi |
अकर्मणोः
akarmaṇoḥ |
अकर्मसु
akarmasu |