Singular | Dual | Plural | |
Nominativo |
अयतती
ayatatī |
अयतत्यौ
ayatatyau |
अयतत्यः
ayatatyaḥ |
Vocativo |
अयतति
ayatati |
अयतत्यौ
ayatatyau |
अयतत्यः
ayatatyaḥ |
Acusativo |
अयततीम्
ayatatīm |
अयतत्यौ
ayatatyau |
अयततीः
ayatatīḥ |
Instrumental |
अयतत्या
ayatatyā |
अयततीभ्याम्
ayatatībhyām |
अयततीभिः
ayatatībhiḥ |
Dativo |
अयतत्यै
ayatatyai |
अयततीभ्याम्
ayatatībhyām |
अयततीभ्यः
ayatatībhyaḥ |
Ablativo |
अयतत्याः
ayatatyāḥ |
अयततीभ्याम्
ayatatībhyām |
अयततीभ्यः
ayatatībhyaḥ |
Genitivo |
अयतत्याः
ayatatyāḥ |
अयतत्योः
ayatatyoḥ |
अयततीनाम्
ayatatīnām |
Locativo |
अयतत्याम्
ayatatyām |
अयतत्योः
ayatatyoḥ |
अयततीषु
ayatatīṣu |