Singular | Dual | Plural | |
Nominativo |
उप्तिवित्
uptivit |
उप्तिविदी
uptividī |
उप्तिविन्दि
uptivindi |
Vocativo |
उप्तिवित्
uptivit |
उप्तिविदी
uptividī |
उप्तिविन्दि
uptivindi |
Acusativo |
उप्तिवित्
uptivit |
उप्तिविदी
uptividī |
उप्तिविन्दि
uptivindi |
Instrumental |
उप्तिविदा
uptividā |
उप्तिविद्भ्याम्
uptividbhyām |
उप्तिविद्भिः
uptividbhiḥ |
Dativo |
उप्तिविदे
uptivide |
उप्तिविद्भ्याम्
uptividbhyām |
उप्तिविद्भ्यः
uptividbhyaḥ |
Ablativo |
उप्तिविदः
uptividaḥ |
उप्तिविद्भ्याम्
uptividbhyām |
उप्तिविद्भ्यः
uptividbhyaḥ |
Genitivo |
उप्तिविदः
uptividaḥ |
उप्तिविदोः
uptividoḥ |
उप्तिविदाम्
uptividām |
Locativo |
उप्तिविदि
uptividi |
उप्तिविदोः
uptividoḥ |
उप्तिवित्सु
uptivitsu |