Singular | Dual | Plural | |
Nominativo |
वपावती
vapāvatī |
वपावत्यौ
vapāvatyau |
वपावत्यः
vapāvatyaḥ |
Vocativo |
वपावति
vapāvati |
वपावत्यौ
vapāvatyau |
वपावत्यः
vapāvatyaḥ |
Acusativo |
वपावतीम्
vapāvatīm |
वपावत्यौ
vapāvatyau |
वपावतीः
vapāvatīḥ |
Instrumental |
वपावत्या
vapāvatyā |
वपावतीभ्याम्
vapāvatībhyām |
वपावतीभिः
vapāvatībhiḥ |
Dativo |
वपावत्यै
vapāvatyai |
वपावतीभ्याम्
vapāvatībhyām |
वपावतीभ्यः
vapāvatībhyaḥ |
Ablativo |
वपावत्याः
vapāvatyāḥ |
वपावतीभ्याम्
vapāvatībhyām |
वपावतीभ्यः
vapāvatībhyaḥ |
Genitivo |
वपावत्याः
vapāvatyāḥ |
वपावत्योः
vapāvatyoḥ |
वपावतीनाम्
vapāvatīnām |
Locativo |
वपावत्याम्
vapāvatyām |
वपावत्योः
vapāvatyoḥ |
वपावतीषु
vapāvatīṣu |