| Singular | Dual | Plural |
Nominativo |
अरेफवान्
arephavān
|
अरेफवन्तौ
arephavantau
|
अरेफवन्तः
arephavantaḥ
|
Vocativo |
अरेफवन्
arephavan
|
अरेफवन्तौ
arephavantau
|
अरेफवन्तः
arephavantaḥ
|
Acusativo |
अरेफवन्तम्
arephavantam
|
अरेफवन्तौ
arephavantau
|
अरेफवतः
arephavataḥ
|
Instrumental |
अरेफवता
arephavatā
|
अरेफवद्भ्याम्
arephavadbhyām
|
अरेफवद्भिः
arephavadbhiḥ
|
Dativo |
अरेफवते
arephavate
|
अरेफवद्भ्याम्
arephavadbhyām
|
अरेफवद्भ्यः
arephavadbhyaḥ
|
Ablativo |
अरेफवतः
arephavataḥ
|
अरेफवद्भ्याम्
arephavadbhyām
|
अरेफवद्भ्यः
arephavadbhyaḥ
|
Genitivo |
अरेफवतः
arephavataḥ
|
अरेफवतोः
arephavatoḥ
|
अरेफवताम्
arephavatām
|
Locativo |
अरेफवति
arephavati
|
अरेफवतोः
arephavatoḥ
|
अरेफवत्सु
arephavatsu
|