| Singular | Dual | Plural |
Nominativo |
अरिषण्यान्
ariṣaṇyān
|
अरिषण्यन्तौ
ariṣaṇyantau
|
अरिषण्यन्तः
ariṣaṇyantaḥ
|
Vocativo |
अरिषण्यन्
ariṣaṇyan
|
अरिषण्यन्तौ
ariṣaṇyantau
|
अरिषण्यन्तः
ariṣaṇyantaḥ
|
Acusativo |
अरिषण्यन्तम्
ariṣaṇyantam
|
अरिषण्यन्तौ
ariṣaṇyantau
|
अरिषण्यतः
ariṣaṇyataḥ
|
Instrumental |
अरिषण्यता
ariṣaṇyatā
|
अरिषण्यद्भ्याम्
ariṣaṇyadbhyām
|
अरिषण्यद्भिः
ariṣaṇyadbhiḥ
|
Dativo |
अरिषण्यते
ariṣaṇyate
|
अरिषण्यद्भ्याम्
ariṣaṇyadbhyām
|
अरिषण्यद्भ्यः
ariṣaṇyadbhyaḥ
|
Ablativo |
अरिषण्यतः
ariṣaṇyataḥ
|
अरिषण्यद्भ्याम्
ariṣaṇyadbhyām
|
अरिषण्यद्भ्यः
ariṣaṇyadbhyaḥ
|
Genitivo |
अरिषण्यतः
ariṣaṇyataḥ
|
अरिषण्यतोः
ariṣaṇyatoḥ
|
अरिषण्यताम्
ariṣaṇyatām
|
Locativo |
अरिषण्यति
ariṣaṇyati
|
अरिषण्यतोः
ariṣaṇyatoḥ
|
अरिषण्यत्सु
ariṣaṇyatsu
|