| Singular | Dual | Plural |
Nominativo |
अरिषण्यती
ariṣaṇyatī
|
अरिषण्यत्यौ
ariṣaṇyatyau
|
अरिषण्यत्यः
ariṣaṇyatyaḥ
|
Vocativo |
अरिषण्यति
ariṣaṇyati
|
अरिषण्यत्यौ
ariṣaṇyatyau
|
अरिषण्यत्यः
ariṣaṇyatyaḥ
|
Acusativo |
अरिषण्यतीम्
ariṣaṇyatīm
|
अरिषण्यत्यौ
ariṣaṇyatyau
|
अरिषण्यतीः
ariṣaṇyatīḥ
|
Instrumental |
अरिषण्यत्या
ariṣaṇyatyā
|
अरिषण्यतीभ्याम्
ariṣaṇyatībhyām
|
अरिषण्यतीभिः
ariṣaṇyatībhiḥ
|
Dativo |
अरिषण्यत्यै
ariṣaṇyatyai
|
अरिषण्यतीभ्याम्
ariṣaṇyatībhyām
|
अरिषण्यतीभ्यः
ariṣaṇyatībhyaḥ
|
Ablativo |
अरिषण्यत्याः
ariṣaṇyatyāḥ
|
अरिषण्यतीभ्याम्
ariṣaṇyatībhyām
|
अरिषण्यतीभ्यः
ariṣaṇyatībhyaḥ
|
Genitivo |
अरिषण्यत्याः
ariṣaṇyatyāḥ
|
अरिषण्यत्योः
ariṣaṇyatyoḥ
|
अरिषण्यतीनाम्
ariṣaṇyatīnām
|
Locativo |
अरिषण्यत्याम्
ariṣaṇyatyām
|
अरिषण्यत्योः
ariṣaṇyatyoḥ
|
अरिषण्यतीषु
ariṣaṇyatīṣu
|