| Singular | Dual | Plural |
Nominativo |
अरिष्टभर्मा
ariṣṭabharmā
|
अरिष्टभर्माणौ
ariṣṭabharmāṇau
|
अरिष्टभर्माणः
ariṣṭabharmāṇaḥ
|
Vocativo |
अरिष्टभर्मन्
ariṣṭabharman
|
अरिष्टभर्माणौ
ariṣṭabharmāṇau
|
अरिष्टभर्माणः
ariṣṭabharmāṇaḥ
|
Acusativo |
अरिष्टभर्माणम्
ariṣṭabharmāṇam
|
अरिष्टभर्माणौ
ariṣṭabharmāṇau
|
अरिष्टभर्मणः
ariṣṭabharmaṇaḥ
|
Instrumental |
अरिष्टभर्मणा
ariṣṭabharmaṇā
|
अरिष्टभर्मभ्याम्
ariṣṭabharmabhyām
|
अरिष्टभर्मभिः
ariṣṭabharmabhiḥ
|
Dativo |
अरिष्टभर्मणे
ariṣṭabharmaṇe
|
अरिष्टभर्मभ्याम्
ariṣṭabharmabhyām
|
अरिष्टभर्मभ्यः
ariṣṭabharmabhyaḥ
|
Ablativo |
अरिष्टभर्मणः
ariṣṭabharmaṇaḥ
|
अरिष्टभर्मभ्याम्
ariṣṭabharmabhyām
|
अरिष्टभर्मभ्यः
ariṣṭabharmabhyaḥ
|
Genitivo |
अरिष्टभर्मणः
ariṣṭabharmaṇaḥ
|
अरिष्टभर्मणोः
ariṣṭabharmaṇoḥ
|
अरिष्टभर्मणाम्
ariṣṭabharmaṇām
|
Locativo |
अरिष्टभर्मणि
ariṣṭabharmaṇi
|
अरिष्टभर्मणोः
ariṣṭabharmaṇoḥ
|
अरिष्टभर्मसु
ariṣṭabharmasu
|