| Singular | Dual | Plural |
Nominativo |
अरुतहन्वी
arutahanvī
|
अरुतहन्व्यौ
arutahanvyau
|
अरुतहन्व्यः
arutahanvyaḥ
|
Vocativo |
अरुतहन्वि
arutahanvi
|
अरुतहन्व्यौ
arutahanvyau
|
अरुतहन्व्यः
arutahanvyaḥ
|
Acusativo |
अरुतहन्वीम्
arutahanvīm
|
अरुतहन्व्यौ
arutahanvyau
|
अरुतहन्वीन्
arutahanvīn
|
Instrumental |
अरुतहन्व्या
arutahanvyā
|
अरुतहन्वीभ्याम्
arutahanvībhyām
|
अरुतहन्वीभिः
arutahanvībhiḥ
|
Dativo |
अरुतहन्व्यै
arutahanvyai
|
अरुतहन्वीभ्याम्
arutahanvībhyām
|
अरुतहन्वीभ्यः
arutahanvībhyaḥ
|
Ablativo |
अरुतहन्व्याः
arutahanvyāḥ
|
अरुतहन्वीभ्याम्
arutahanvībhyām
|
अरुतहन्वीभ्यः
arutahanvībhyaḥ
|
Genitivo |
अरुतहन्व्याः
arutahanvyāḥ
|
अरुतहन्व्योः
arutahanvyoḥ
|
अरुतहन्वीनाम्
arutahanvīnām
|
Locativo |
अरुतहन्व्याम्
arutahanvyām
|
अरुतहन्व्योः
arutahanvyoḥ
|
अरुतहन्वीषु
arutahanvīṣu
|