Singular | Dual | Plural | |
Nominativo |
विकर्णी
vikarṇī |
विकर्णिनौ
vikarṇinau |
विकर्णिनः
vikarṇinaḥ |
Vocativo |
विकर्णिन्
vikarṇin |
विकर्णिनौ
vikarṇinau |
विकर्णिनः
vikarṇinaḥ |
Acusativo |
विकर्णिनम्
vikarṇinam |
विकर्णिनौ
vikarṇinau |
विकर्णिनः
vikarṇinaḥ |
Instrumental |
विकर्णिना
vikarṇinā |
विकर्णिभ्याम्
vikarṇibhyām |
विकर्णिभिः
vikarṇibhiḥ |
Dativo |
विकर्णिने
vikarṇine |
विकर्णिभ्याम्
vikarṇibhyām |
विकर्णिभ्यः
vikarṇibhyaḥ |
Ablativo |
विकर्णिनः
vikarṇinaḥ |
विकर्णिभ्याम्
vikarṇibhyām |
विकर्णिभ्यः
vikarṇibhyaḥ |
Genitivo |
विकर्णिनः
vikarṇinaḥ |
विकर्णिनोः
vikarṇinoḥ |
विकर्णिनाम्
vikarṇinām |
Locativo |
विकर्णिनि
vikarṇini |
विकर्णिनोः
vikarṇinoḥ |
विकर्णिषु
vikarṇiṣu |