Singular | Dual | Plural | |
Nominativo |
विकर्म
vikarma |
विकर्मणी
vikarmaṇī |
विकर्माणि
vikarmāṇi |
Vocativo |
विकर्म
vikarma विकर्मन् vikarman |
विकर्मणी
vikarmaṇī |
विकर्माणि
vikarmāṇi |
Acusativo |
विकर्म
vikarma |
विकर्मणी
vikarmaṇī |
विकर्माणि
vikarmāṇi |
Instrumental |
विकर्मणा
vikarmaṇā |
विकर्मभ्याम्
vikarmabhyām |
विकर्मभिः
vikarmabhiḥ |
Dativo |
विकर्मणे
vikarmaṇe |
विकर्मभ्याम्
vikarmabhyām |
विकर्मभ्यः
vikarmabhyaḥ |
Ablativo |
विकर्मणः
vikarmaṇaḥ |
विकर्मभ्याम्
vikarmabhyām |
विकर्मभ्यः
vikarmabhyaḥ |
Genitivo |
विकर्मणः
vikarmaṇaḥ |
विकर्मणोः
vikarmaṇoḥ |
विकर्मणाम्
vikarmaṇām |
Locativo |
विकर्मणि
vikarmaṇi |
विकर्मणोः
vikarmaṇoḥ |
विकर्मसु
vikarmasu |