Singular | Dual | Plural | |
Nominativo |
विचर्मा
vicarmā |
विचर्माणौ
vicarmāṇau |
विचर्माणः
vicarmāṇaḥ |
Vocativo |
विचर्मन्
vicarman |
विचर्माणौ
vicarmāṇau |
विचर्माणः
vicarmāṇaḥ |
Acusativo |
विचर्माणम्
vicarmāṇam |
विचर्माणौ
vicarmāṇau |
विचर्मणः
vicarmaṇaḥ |
Instrumental |
विचर्मणा
vicarmaṇā |
विचर्मभ्याम्
vicarmabhyām |
विचर्मभिः
vicarmabhiḥ |
Dativo |
विचर्मणे
vicarmaṇe |
विचर्मभ्याम्
vicarmabhyām |
विचर्मभ्यः
vicarmabhyaḥ |
Ablativo |
विचर्मणः
vicarmaṇaḥ |
विचर्मभ्याम्
vicarmabhyām |
विचर्मभ्यः
vicarmabhyaḥ |
Genitivo |
विचर्मणः
vicarmaṇaḥ |
विचर्मणोः
vicarmaṇoḥ |
विचर्मणाम्
vicarmaṇām |
Locativo |
विचर्मणि
vicarmaṇi |
विचर्मणोः
vicarmaṇoḥ |
विचर्मसु
vicarmasu |