| Singular | Dual | Plural |
Nominativo |
अर्कवती
arkavatī
|
अर्कवत्यौ
arkavatyau
|
अर्कवत्यः
arkavatyaḥ
|
Vocativo |
अर्कवति
arkavati
|
अर्कवत्यौ
arkavatyau
|
अर्कवत्यः
arkavatyaḥ
|
Acusativo |
अर्कवतीम्
arkavatīm
|
अर्कवत्यौ
arkavatyau
|
अर्कवतीः
arkavatīḥ
|
Instrumental |
अर्कवत्या
arkavatyā
|
अर्कवतीभ्याम्
arkavatībhyām
|
अर्कवतीभिः
arkavatībhiḥ
|
Dativo |
अर्कवत्यै
arkavatyai
|
अर्कवतीभ्याम्
arkavatībhyām
|
अर्कवतीभ्यः
arkavatībhyaḥ
|
Ablativo |
अर्कवत्याः
arkavatyāḥ
|
अर्कवतीभ्याम्
arkavatībhyām
|
अर्कवतीभ्यः
arkavatībhyaḥ
|
Genitivo |
अर्कवत्याः
arkavatyāḥ
|
अर्कवत्योः
arkavatyoḥ
|
अर्कवतीनाम्
arkavatīnām
|
Locativo |
अर्कवत्याम्
arkavatyām
|
अर्कवत्योः
arkavatyoḥ
|
अर्कवतीषु
arkavatīṣu
|