| Singular | Dual | Plural |
Nominativo |
वित्तविवर्धी
vittavivardhī
|
वित्तविवर्धिनौ
vittavivardhinau
|
वित्तविवर्धिनः
vittavivardhinaḥ
|
Vocativo |
वित्तविवर्धिन्
vittavivardhin
|
वित्तविवर्धिनौ
vittavivardhinau
|
वित्तविवर्धिनः
vittavivardhinaḥ
|
Acusativo |
वित्तविवर्धिनम्
vittavivardhinam
|
वित्तविवर्धिनौ
vittavivardhinau
|
वित्तविवर्धिनः
vittavivardhinaḥ
|
Instrumental |
वित्तविवर्धिना
vittavivardhinā
|
वित्तविवर्धिभ्याम्
vittavivardhibhyām
|
वित्तविवर्धिभिः
vittavivardhibhiḥ
|
Dativo |
वित्तविवर्धिने
vittavivardhine
|
वित्तविवर्धिभ्याम्
vittavivardhibhyām
|
वित्तविवर्धिभ्यः
vittavivardhibhyaḥ
|
Ablativo |
वित्तविवर्धिनः
vittavivardhinaḥ
|
वित्तविवर्धिभ्याम्
vittavivardhibhyām
|
वित्तविवर्धिभ्यः
vittavivardhibhyaḥ
|
Genitivo |
वित्तविवर्धिनः
vittavivardhinaḥ
|
वित्तविवर्धिनोः
vittavivardhinoḥ
|
वित्तविवर्धिनाम्
vittavivardhinām
|
Locativo |
वित्तविवर्धिनि
vittavivardhini
|
वित्तविवर्धिनोः
vittavivardhinoḥ
|
वित्तविवर्धिषु
vittavivardhiṣu
|