| Singular | Dual | Plural |
Nominativo |
विधायिनी
vidhāyinī
|
विधायिन्यौ
vidhāyinyau
|
विधायिन्यः
vidhāyinyaḥ
|
Vocativo |
विधायिनि
vidhāyini
|
विधायिन्यौ
vidhāyinyau
|
विधायिन्यः
vidhāyinyaḥ
|
Acusativo |
विधायिनीम्
vidhāyinīm
|
विधायिन्यौ
vidhāyinyau
|
विधायिनीः
vidhāyinīḥ
|
Instrumental |
विधायिन्या
vidhāyinyā
|
विधायिनीभ्याम्
vidhāyinībhyām
|
विधायिनीभिः
vidhāyinībhiḥ
|
Dativo |
विधायिन्यै
vidhāyinyai
|
विधायिनीभ्याम्
vidhāyinībhyām
|
विधायिनीभ्यः
vidhāyinībhyaḥ
|
Ablativo |
विधायिन्याः
vidhāyinyāḥ
|
विधायिनीभ्याम्
vidhāyinībhyām
|
विधायिनीभ्यः
vidhāyinībhyaḥ
|
Genitivo |
विधायिन्याः
vidhāyinyāḥ
|
विधायिन्योः
vidhāyinyoḥ
|
विधायिनीनाम्
vidhāyinīnām
|
Locativo |
विधायिन्याम्
vidhāyinyām
|
विधायिन्योः
vidhāyinyoḥ
|
विधायिनीषु
vidhāyinīṣu
|