Singular | Dual | Plural | |
Nominativo |
विधायि
vidhāyi |
विधायिनी
vidhāyinī |
विधायीनि
vidhāyīni |
Vocativo |
विधायि
vidhāyi विधायिन् vidhāyin |
विधायिनी
vidhāyinī |
विधायीनि
vidhāyīni |
Acusativo |
विधायि
vidhāyi |
विधायिनी
vidhāyinī |
विधायीनि
vidhāyīni |
Instrumental |
विधायिना
vidhāyinā |
विधायिभ्याम्
vidhāyibhyām |
विधायिभिः
vidhāyibhiḥ |
Dativo |
विधायिने
vidhāyine |
विधायिभ्याम्
vidhāyibhyām |
विधायिभ्यः
vidhāyibhyaḥ |
Ablativo |
विधायिनः
vidhāyinaḥ |
विधायिभ्याम्
vidhāyibhyām |
विधायिभ्यः
vidhāyibhyaḥ |
Genitivo |
विधायिनः
vidhāyinaḥ |
विधायिनोः
vidhāyinoḥ |
विधायिनाम्
vidhāyinām |
Locativo |
विधायिनि
vidhāyini |
विधायिनोः
vidhāyinoḥ |
विधायिषु
vidhāyiṣu |