Singular | Dual | Plural | |
Nominativo |
विधिकृत्
vidhikṛt |
विधिकृतौ
vidhikṛtau |
विधिकृतः
vidhikṛtaḥ |
Vocativo |
विधिकृत्
vidhikṛt |
विधिकृतौ
vidhikṛtau |
विधिकृतः
vidhikṛtaḥ |
Acusativo |
विधिकृतम्
vidhikṛtam |
विधिकृतौ
vidhikṛtau |
विधिकृतः
vidhikṛtaḥ |
Instrumental |
विधिकृता
vidhikṛtā |
विधिकृद्भ्याम्
vidhikṛdbhyām |
विधिकृद्भिः
vidhikṛdbhiḥ |
Dativo |
विधिकृते
vidhikṛte |
विधिकृद्भ्याम्
vidhikṛdbhyām |
विधिकृद्भ्यः
vidhikṛdbhyaḥ |
Ablativo |
विधिकृतः
vidhikṛtaḥ |
विधिकृद्भ्याम्
vidhikṛdbhyām |
विधिकृद्भ्यः
vidhikṛdbhyaḥ |
Genitivo |
विधिकृतः
vidhikṛtaḥ |
विधिकृतोः
vidhikṛtoḥ |
विधिकृताम्
vidhikṛtām |
Locativo |
विधिकृति
vidhikṛti |
विधिकृतोः
vidhikṛtoḥ |
विधिकृत्सु
vidhikṛtsu |