| Singular | Dual | Plural |
Nominativo |
विधेयात्मा
vidheyātmā
|
विधेयात्मानौ
vidheyātmānau
|
विधेयात्मानः
vidheyātmānaḥ
|
Vocativo |
विधेयात्मन्
vidheyātman
|
विधेयात्मानौ
vidheyātmānau
|
विधेयात्मानः
vidheyātmānaḥ
|
Acusativo |
विधेयात्मानम्
vidheyātmānam
|
विधेयात्मानौ
vidheyātmānau
|
विधेयात्मनः
vidheyātmanaḥ
|
Instrumental |
विधेयात्मना
vidheyātmanā
|
विधेयात्मभ्याम्
vidheyātmabhyām
|
विधेयात्मभिः
vidheyātmabhiḥ
|
Dativo |
विधेयात्मने
vidheyātmane
|
विधेयात्मभ्याम्
vidheyātmabhyām
|
विधेयात्मभ्यः
vidheyātmabhyaḥ
|
Ablativo |
विधेयात्मनः
vidheyātmanaḥ
|
विधेयात्मभ्याम्
vidheyātmabhyām
|
विधेयात्मभ्यः
vidheyātmabhyaḥ
|
Genitivo |
विधेयात्मनः
vidheyātmanaḥ
|
विधेयात्मनोः
vidheyātmanoḥ
|
विधेयात्मनाम्
vidheyātmanām
|
Locativo |
विधेयात्मनि
vidheyātmani
|
विधेयात्मनोः
vidheyātmanoḥ
|
विधेयात्मसु
vidheyātmasu
|