| Singular | Dual | Plural |
Nominativo |
विधूतपाप्मा
vidhūtapāpmā
|
विधूतपाप्मानौ
vidhūtapāpmānau
|
विधूतपाप्मानः
vidhūtapāpmānaḥ
|
Vocativo |
विधूतपाप्मन्
vidhūtapāpman
|
विधूतपाप्मानौ
vidhūtapāpmānau
|
विधूतपाप्मानः
vidhūtapāpmānaḥ
|
Acusativo |
विधूतपाप्मानम्
vidhūtapāpmānam
|
विधूतपाप्मानौ
vidhūtapāpmānau
|
विधूतपाप्मनः
vidhūtapāpmanaḥ
|
Instrumental |
विधूतपाप्मना
vidhūtapāpmanā
|
विधूतपाप्मभ्याम्
vidhūtapāpmabhyām
|
विधूतपाप्मभिः
vidhūtapāpmabhiḥ
|
Dativo |
विधूतपाप्मने
vidhūtapāpmane
|
विधूतपाप्मभ्याम्
vidhūtapāpmabhyām
|
विधूतपाप्मभ्यः
vidhūtapāpmabhyaḥ
|
Ablativo |
विधूतपाप्मनः
vidhūtapāpmanaḥ
|
विधूतपाप्मभ्याम्
vidhūtapāpmabhyām
|
विधूतपाप्मभ्यः
vidhūtapāpmabhyaḥ
|
Genitivo |
विधूतपाप्मनः
vidhūtapāpmanaḥ
|
विधूतपाप्मनोः
vidhūtapāpmanoḥ
|
विधूतपाप्मनाम्
vidhūtapāpmanām
|
Locativo |
विधूतपाप्मनि
vidhūtapāpmani
|
विधूतपाप्मनोः
vidhūtapāpmanoḥ
|
विधूतपाप्मसु
vidhūtapāpmasu
|