| Singular | Dual | Plural |
Nominativo |
विधरणी
vidharaṇī
|
विधरण्यौ
vidharaṇyau
|
विधरण्यः
vidharaṇyaḥ
|
Vocativo |
विधरणि
vidharaṇi
|
विधरण्यौ
vidharaṇyau
|
विधरण्यः
vidharaṇyaḥ
|
Acusativo |
विधरणीम्
vidharaṇīm
|
विधरण्यौ
vidharaṇyau
|
विधरणीः
vidharaṇīḥ
|
Instrumental |
विधरण्या
vidharaṇyā
|
विधरणीभ्याम्
vidharaṇībhyām
|
विधरणीभिः
vidharaṇībhiḥ
|
Dativo |
विधरण्यै
vidharaṇyai
|
विधरणीभ्याम्
vidharaṇībhyām
|
विधरणीभ्यः
vidharaṇībhyaḥ
|
Ablativo |
विधरण्याः
vidharaṇyāḥ
|
विधरणीभ्याम्
vidharaṇībhyām
|
विधरणीभ्यः
vidharaṇībhyaḥ
|
Genitivo |
विधरण्याः
vidharaṇyāḥ
|
विधरण्योः
vidharaṇyoḥ
|
विधरणीनाम्
vidharaṇīnām
|
Locativo |
विधरण्याम्
vidharaṇyām
|
विधरण्योः
vidharaṇyoḥ
|
विधरणीषु
vidharaṇīṣu
|