Singular | Dual | Plural | |
Nominativo |
विबाली
vibālī |
विबाल्यौ
vibālyau |
विबाल्यः
vibālyaḥ |
Vocativo |
विबालि
vibāli |
विबाल्यौ
vibālyau |
विबाल्यः
vibālyaḥ |
Acusativo |
विबालीम्
vibālīm |
विबाल्यौ
vibālyau |
विबालीः
vibālīḥ |
Instrumental |
विबाल्या
vibālyā |
विबालीभ्याम्
vibālībhyām |
विबालीभिः
vibālībhiḥ |
Dativo |
विबाल्यै
vibālyai |
विबालीभ्याम्
vibālībhyām |
विबालीभ्यः
vibālībhyaḥ |
Ablativo |
विबाल्याः
vibālyāḥ |
विबालीभ्याम्
vibālībhyām |
विबालीभ्यः
vibālībhyaḥ |
Genitivo |
विबाल्याः
vibālyāḥ |
विबाल्योः
vibālyoḥ |
विबालीनाम्
vibālīnām |
Locativo |
विबाल्याम्
vibālyām |
विबाल्योः
vibālyoḥ |
विबालीषु
vibālīṣu |