| Singular | Dual | Plural |
Nominativo |
विबुधरञ्जनी
vibudharañjanī
|
विबुधरञ्जन्यौ
vibudharañjanyau
|
विबुधरञ्जन्यः
vibudharañjanyaḥ
|
Vocativo |
विबुधरञ्जनि
vibudharañjani
|
विबुधरञ्जन्यौ
vibudharañjanyau
|
विबुधरञ्जन्यः
vibudharañjanyaḥ
|
Acusativo |
विबुधरञ्जनीम्
vibudharañjanīm
|
विबुधरञ्जन्यौ
vibudharañjanyau
|
विबुधरञ्जनीः
vibudharañjanīḥ
|
Instrumental |
विबुधरञ्जन्या
vibudharañjanyā
|
विबुधरञ्जनीभ्याम्
vibudharañjanībhyām
|
विबुधरञ्जनीभिः
vibudharañjanībhiḥ
|
Dativo |
विबुधरञ्जन्यै
vibudharañjanyai
|
विबुधरञ्जनीभ्याम्
vibudharañjanībhyām
|
विबुधरञ्जनीभ्यः
vibudharañjanībhyaḥ
|
Ablativo |
विबुधरञ्जन्याः
vibudharañjanyāḥ
|
विबुधरञ्जनीभ्याम्
vibudharañjanībhyām
|
विबुधरञ्जनीभ्यः
vibudharañjanībhyaḥ
|
Genitivo |
विबुधरञ्जन्याः
vibudharañjanyāḥ
|
विबुधरञ्जन्योः
vibudharañjanyoḥ
|
विबुधरञ्जनीनाम्
vibudharañjanīnām
|
Locativo |
विबुधरञ्जन्याम्
vibudharañjanyām
|
विबुधरञ्जन्योः
vibudharañjanyoḥ
|
विबुधरञ्जनीषु
vibudharañjanīṣu
|