| Singular | Dual | Plural |
Nominativo |
विभङ्गिनी
vibhaṅginī
|
विभङ्गिन्यौ
vibhaṅginyau
|
विभङ्गिन्यः
vibhaṅginyaḥ
|
Vocativo |
विभङ्गिनि
vibhaṅgini
|
विभङ्गिन्यौ
vibhaṅginyau
|
विभङ्गिन्यः
vibhaṅginyaḥ
|
Acusativo |
विभङ्गिनीम्
vibhaṅginīm
|
विभङ्गिन्यौ
vibhaṅginyau
|
विभङ्गिनीः
vibhaṅginīḥ
|
Instrumental |
विभङ्गिन्या
vibhaṅginyā
|
विभङ्गिनीभ्याम्
vibhaṅginībhyām
|
विभङ्गिनीभिः
vibhaṅginībhiḥ
|
Dativo |
विभङ्गिन्यै
vibhaṅginyai
|
विभङ्गिनीभ्याम्
vibhaṅginībhyām
|
विभङ्गिनीभ्यः
vibhaṅginībhyaḥ
|
Ablativo |
विभङ्गिन्याः
vibhaṅginyāḥ
|
विभङ्गिनीभ्याम्
vibhaṅginībhyām
|
विभङ्गिनीभ्यः
vibhaṅginībhyaḥ
|
Genitivo |
विभङ्गिन्याः
vibhaṅginyāḥ
|
विभङ्गिन्योः
vibhaṅginyoḥ
|
विभङ्गिनीनाम्
vibhaṅginīnām
|
Locativo |
विभङ्गिन्याम्
vibhaṅginyām
|
विभङ्गिन्योः
vibhaṅginyoḥ
|
विभङ्गिनीषु
vibhaṅginīṣu
|