Singular | Dual | Plural | |
Nominativo |
विभात्
vibhāt |
विभाती
vibhātī |
विभान्ति
vibhānti |
Vocativo |
विभात्
vibhāt |
विभाती
vibhātī |
विभान्ति
vibhānti |
Acusativo |
विभात्
vibhāt |
विभाती
vibhātī |
विभान्ति
vibhānti |
Instrumental |
विभाता
vibhātā |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भिः
vibhādbhiḥ |
Dativo |
विभाते
vibhāte |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भ्यः
vibhādbhyaḥ |
Ablativo |
विभातः
vibhātaḥ |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भ्यः
vibhādbhyaḥ |
Genitivo |
विभातः
vibhātaḥ |
विभातोः
vibhātoḥ |
विभाताम्
vibhātām |
Locativo |
विभाति
vibhāti |
विभातोः
vibhātoḥ |
विभात्सु
vibhātsu |