Herramientas de sánscrito

Declinación del sánscrito


Declinación de विभावन् vibhāvan, m.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo विभावा vibhāvā
विभावानौ vibhāvānau
विभावानः vibhāvānaḥ
Vocativo विभावन् vibhāvan
विभावानौ vibhāvānau
विभावानः vibhāvānaḥ
Acusativo विभावानम् vibhāvānam
विभावानौ vibhāvānau
विभाव्नः vibhāvnaḥ
Instrumental विभाव्ना vibhāvnā
विभावभ्याम् vibhāvabhyām
विभावभिः vibhāvabhiḥ
Dativo विभाव्ने vibhāvne
विभावभ्याम् vibhāvabhyām
विभावभ्यः vibhāvabhyaḥ
Ablativo विभाव्नः vibhāvnaḥ
विभावभ्याम् vibhāvabhyām
विभावभ्यः vibhāvabhyaḥ
Genitivo विभाव्नः vibhāvnaḥ
विभाव्नोः vibhāvnoḥ
विभाव्नाम् vibhāvnām
Locativo विभाव्नि vibhāvni
विभावनि vibhāvani
विभाव्नोः vibhāvnoḥ
विभावसु vibhāvasu