Singular | Dual | Plural | |
Nominativo |
विभावा
vibhāvā |
विभावानौ
vibhāvānau |
विभावानः
vibhāvānaḥ |
Vocativo |
विभावन्
vibhāvan |
विभावानौ
vibhāvānau |
विभावानः
vibhāvānaḥ |
Acusativo |
विभावानम्
vibhāvānam |
विभावानौ
vibhāvānau |
विभाव्नः
vibhāvnaḥ |
Instrumental |
विभाव्ना
vibhāvnā |
विभावभ्याम्
vibhāvabhyām |
विभावभिः
vibhāvabhiḥ |
Dativo |
विभाव्ने
vibhāvne |
विभावभ्याम्
vibhāvabhyām |
विभावभ्यः
vibhāvabhyaḥ |
Ablativo |
विभाव्नः
vibhāvnaḥ |
विभावभ्याम्
vibhāvabhyām |
विभावभ्यः
vibhāvabhyaḥ |
Genitivo |
विभाव्नः
vibhāvnaḥ |
विभाव्नोः
vibhāvnoḥ |
विभाव्नाम्
vibhāvnām |
Locativo |
विभाव्नि
vibhāvni विभावनि vibhāvani |
विभाव्नोः
vibhāvnoḥ |
विभावसु
vibhāvasu |