| Singular | Dual | Plural |
Nominativo |
विमानचारिणी
vimānacāriṇī
|
विमानचारिण्यौ
vimānacāriṇyau
|
विमानचारिण्यः
vimānacāriṇyaḥ
|
Vocativo |
विमानचारिणि
vimānacāriṇi
|
विमानचारिण्यौ
vimānacāriṇyau
|
विमानचारिण्यः
vimānacāriṇyaḥ
|
Acusativo |
विमानचारिणीम्
vimānacāriṇīm
|
विमानचारिण्यौ
vimānacāriṇyau
|
विमानचारिणीः
vimānacāriṇīḥ
|
Instrumental |
विमानचारिण्या
vimānacāriṇyā
|
विमानचारिणीभ्याम्
vimānacāriṇībhyām
|
विमानचारिणीभिः
vimānacāriṇībhiḥ
|
Dativo |
विमानचारिण्यै
vimānacāriṇyai
|
विमानचारिणीभ्याम्
vimānacāriṇībhyām
|
विमानचारिणीभ्यः
vimānacāriṇībhyaḥ
|
Ablativo |
विमानचारिण्याः
vimānacāriṇyāḥ
|
विमानचारिणीभ्याम्
vimānacāriṇībhyām
|
विमानचारिणीभ्यः
vimānacāriṇībhyaḥ
|
Genitivo |
विमानचारिण्याः
vimānacāriṇyāḥ
|
विमानचारिण्योः
vimānacāriṇyoḥ
|
विमानचारिणीनाम्
vimānacāriṇīnām
|
Locativo |
विमानचारिण्याम्
vimānacāriṇyām
|
विमानचारिण्योः
vimānacāriṇyoḥ
|
विमानचारिणीषु
vimānacāriṇīṣu
|